A 39-17 Umātilaka
Manuscript culture infobox
Filmed in: A 39/17
Title: Umātilaka
Dimensions: 31 x 4.5 cm x 10 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 149
Acc No.: NAK 5/781
Remarks:
Reel No. A 39-17
Inventory No. 79818
Title Umātilaka
Subject Tantra
Language Sanskrit
Manuscript Details
Script old Newari
Material palm-leaf
State incomplete and damaged
Size 31 x 4.5 cm
Binding Hole 1
Folios 10
Lines per Folio 6
Foliation letters and figures (late) in the left margin of the verso
Place of Deposit NAK
Accession No. 5-781
Used for edition no
Manuscript Features
The available folios are 3–12, but someone has renumbered the folios from 6–14, except the first available folio. Fols. 11v-12v cover pāśupatāstra (which draws on vāmadevamantra), aghorāstra, and other subordinate mantras.
Excerpts
Beginning
vipulavibhūtayas tasya yantrarājasya pūjanā ||
iti umāti〇lake ghaṭārgalayantravidhānaṃ samāpta(ṃ) || ○ ||
ataḥ paraṃ pravakṣyāmi kāmārgalam idaṃ śubhaṃ |
yenedaṃ dhāryamānena sarvāpadanivāraṇaṃ |
sarvasaukhyaka〇ran divyaṃ sarvavyādhinivāraṇaṃ |
strīpadaṃ(!) putradaṃ caiva dhanadhānyavivarddhanaṃ |
siddhimokṣakaraṃ caiva mantrasiddhipradāyakaṃ |
vyāpaka(!) pūrvam uddhṛtya prathamam vai sa〇muddharet |
aṣṭāviṃśa punarbhedyā tṛtīyasvarasaṃyutaṃ | (first exp. (fol. *3r)1–3 )
End
punar eva ca tadbījam uccaret śaktitaḥ kramāt |
ākarṣayen na sandeho purandarasamaṃ nṛpaṃ |
na bhaved anṛtaṃ sarvaṃ satyan te kathitaṃ〇 mayā |
mandiraś ca caturthaś ca sādhyabījapuṭīkṛtaṃ |
kṛtvāpadhānanihitaṃ vaśyakṛt sacarācaraṃ |
yena dravyena vidhinā likhyate mandirālaye |
tena tanmayatā〇 yānti viśvarūpo maṇir yathā || ○ || (fol. 11r3–5)
Sub-colophons
iti umāti〇lake ghaṭārgalayantravidhānaṃ samāpta(ṃ) || ○ || (fol. 3r1)
iti umātilake kāmārgala dvitīyaḥ || ○ || (fol. 4v5)
umātilake kpālārggala tṛtīyaḥ paṭalaḥ || ○ || (fol. 5r6)
umātilake caturthapaṭalaḥ || ○ || (fol. 6r1)
umātilake pañcamaḥ paṭalaḥ || ○ || (fol. 7v2)
umātilake ṣaṣṭhapaṭalaḥ || ○ || (fol. 8v4)
umātilake saptamapaṭalaḥ || ○ || (fol. 9r6)
Colophon
iti bhairavasritasi mahātantre vidyāpīṭhe mahādevyāḥ saṃmohane umātilake siddhayantrārṇṇavaṃ parisamāptam || 〇 || oṃ namo bhairavādibhyaḥ sarvayoginibhyo vyomāntaś ceti || ○ || samvat 149 (fol. 11r)
Microfilm Details
Reel No. A 39/17
Date of Filming 24-09-70
Exposures 12
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 02-11-2004