A 39-17 Umātilaka

Template:NR

Manuscript culture infobox

Filmed in: A 39/17
Title: Umātilaka
Dimensions: 31 x 4.5 cm x 10 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 149
Acc No.: NAK 5/781
Remarks:


Reel No. A 39-17

Inventory No. 79818

Title Umātilaka

Subject Tantra

Language Sanskrit

Manuscript Details

Script old Newari

Material palm-leaf

State incomplete and damaged

Size 31 x 4.5 cm

Binding Hole 1

Folios 10

Lines per Folio 6

Foliation letters and figures (late) in the left margin of the verso

Place of Deposit NAK

Accession No. 5-781

Used for edition no

Manuscript Features

The available folios are 3–12, but someone has renumbered the folios from 6–14, except the first available folio. Fols. 11v-12v cover pāśupatāstra (which draws on vāmadevamantra), aghorāstra, and other subordinate mantras.

Excerpts

Beginning

vipulavibhūtayas tasya yantrarājasya pūjanā ||

iti umāti〇lake ghaṭārgalayantravidhānaṃ samāpta(ṃ) || ○ ||

ataḥ paraṃ pravakṣyāmi kāmārgalam idaṃ śubhaṃ |

yenedaṃ dhāryamānena sarvāpadanivāraṇaṃ |

sarvasaukhyaka〇ran divyaṃ sarvavyādhinivāraṇaṃ |

strīpadaṃ(!) putradaṃ caiva dhanadhānyavivarddhanaṃ |

siddhimokṣakaraṃ caiva mantrasiddhipradāyakaṃ |

vyāpaka(!) pūrvam uddhṛtya prathamam vai sa〇muddharet |

aṣṭāviṃśa punarbhedyā tṛtīyasvarasaṃyutaṃ | (first exp. (fol. *3r)1–3 )

End

punar eva ca tadbījam uccaret śaktitaḥ kramāt |

ākarṣayen na sandeho purandarasamaṃ nṛpaṃ |

na bhaved anṛtaṃ sarvaṃ satyan te kathitaṃ〇 mayā |

mandiraś ca caturthaś ca sādhyabījapuṭīkṛtaṃ |

kṛtvāpadhānanihitaṃ vaśyakṛt sacarācaraṃ |

yena dravyena vidhinā likhyate mandirālaye |

tena tanmayatā〇 yānti viśvarūpo maṇir yathā || ○ || (fol. 11r3–5)

Sub-colophons

iti umāti〇lake ghaṭārgalayantravidhānaṃ samāpta(ṃ) || ○ || (fol. 3r1)

iti umātilake kāmārgala dvitīyaḥ || ○ || (fol. 4v5)

umātilake kpālārggala tṛtīyaḥ paṭalaḥ || ○ || (fol. 5r6)

umātilake caturthapaṭalaḥ || ○ || (fol. 6r1)

umātilake pañcamaḥ paṭalaḥ || ○ || (fol. 7v2)

umātilake ṣaṣṭhapaṭalaḥ || ○ || (fol. 8v4)

umātilake saptamapaṭalaḥ || ○ || (fol. 9r6)

Colophon

iti bhairavasritasi mahātantre vidyāpīṭhe mahādevyāḥ saṃmohane umātilake siddhayantrārṇṇavaṃ parisamāptam || 〇 || oṃ namo bhairavādibhyaḥ sarvayoginibhyo vyomāntaś ceti || ○ || samvat 149 (fol. 11r)

Microfilm Details

Reel No. A 39/17

Date of Filming 24-09-70

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 02-11-2004